शिव रक्षा स्तोत्र | Shiv Raksha Strotra

By Tami

Published on:

शिव रक्षा स्तोत्र

धर्म संवाद/ डेस्क : भगवान शिव को प्रसन्न करने के लिए गंगा जल और धतुरा, बेलपत्र और कुछ फूल ही पर्याप्त होता है।महादेव की पूजा करने से हजारों समस्याएं पल भर में दूर हो जाती हैं। सोमवार का दिन भगवान शिव को समर्पित है। इसलिए सोमवार को भगवान शिव की विशेष पूजा करने से महादेव की कृपा प्राप्त होती है।अगर आप भी भगवान शिव का आशीर्वाद पाना चाहते हैं, तो सोमवार के दिन पूजा के समय शिव रक्षा स्त्रोत का पाठ अवश्य करें। इससे आपकी सारी मनोकामनाएं पूर्ण हो जायेंगी।

यह भी पढ़े : श्री हरि स्तोत्र का पाठ | Shree Hari Strotram Path

[short-code1]

विनियोग-ॐ अस्य श्री शिवरक्षास्तोत्रमंत्रस्य याज्ञवल्क्यऋषिः

WhatsApp channel Join Now
Telegram Group Join Now
Instagram Join Now

श्री सदाशिवो देवता, अनुष्टुपछन्दः श्री सदाशिवप्रीत्यर्थं शिव रक्षा स्तोत्रजपे विनियोगः।

चरितम् देवदेवस्य महादेवस्य पावनम् ।

अपारम् परमोदारम् चतुर्वर्गस्य साधनम् ।1।

गौरी विनायाकोपेतम् पंचवक्त्रं त्रिनेत्रकम् ।

शिवम् ध्यात्वा दशभुजम् शिवरक्षां पठेन्नरः।2।

गंगाधरः शिरः पातु भालमर्धेन्दु शेखरः।

नयने मदनध्वंसी कर्णौ सर्पविभूषणः ।3।

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।

जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ।4।

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।

भुजौ भूभार संहर्ता करौ पातु पिनाकधृक् ।5।

हृदयं शङ्करः पातु जठरं गिरिजापतिः।

नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ।6।

सक्थिनी पातु दीनार्तशरणागत वत्सलः।

उरु महेश्वरः पातु जानुनी जगदीश्वरः ।7।

यह भी पढ़े : बजरंग बाण का पाठ | Bajrang Baan Ka Path

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।

चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ।8।

एताम् शिवबलोपेताम् रक्षां यः सुकृती पठेत्।

स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात्।9।

गृहभूत पिशाचाश्चाद्यास्त्रैलोक्ये विचरन्ति ये।

दूराद् आशु पलायन्ते शिवनामाभिरक्षणात्।10।

अभयम् कर नामेदं कवचं पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ।11।

इमां नारायणः स्वप्ने शिवरक्षां यथाऽदिशत् ।

See also  इस मंदिर के शिवलिंग की स्थापना स्वयं भगवान शिव ने की थी

प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् ।12।

।इति श्री शिवरक्षास्तोत्रं सम्पूर्णम।

श्री शिव पञ्चकम् स्तोत्र

प्रालेयाचलमिन्दुकुन्दधवलं गोक्षीरफेनप्रभं

भस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् ।

विष्णुब्रह्ममरुद्गणार्चितपदं ऋग्वेदनादोदयं

वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १॥

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं

भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।

स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं

वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ २॥

संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं

गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम् ।

अर्धेन्दुद्युतिभालपिङ्गलजटाभारप्रबद्धोरगं

वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ ३॥

यह भी पढ़े : भगवान शिव के 108 नाम | 108 Names of Lord Shiva Download PDF

कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं

कर्णोद्भासितभोगिमस्तकमणि प्रोत्फुल्लदंष्ट्राङ्कुरम् ।

सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरं

वन्दे दक्षिणमीश्वरस्य वदनं चाथर्ववेदोदयम् ॥ ४॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं

तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः ।

ओङ्कारदि समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं

परं वन्दे पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ ५॥

एतानि पञ्च वदनानि महेश्वरस्य ये कीर्तयन्ति पुरुषाः सततं प्रदोषे ।

गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः क्रीडन्ति नन्दनवने सह लोकपालैः ॥

॥ इति शिवपञ्चाननस्तोत्रं सम्पूर्णम् ॥

Tami

Tamishree Mukherjee I am researching on Sanatan Dharm and various hindu religious texts since last year .