श्री कृष्ण की दुर्गा स्तुति | Shree Krishna Ki Durga Stuti

By Tami

Published on:

दुर्गा स्तुति

धर्म संवाद / डेस्क : हिन्दू धर्म शास्त्रों में माँ दुर्गा को आदिशक्ति माना गया है. मातारानी की आराधना करने से जीवन के सारे समस्याओं से लड़ने में मदद मिलती है. भगवान राम ने भी रावण से युद्ध करने के पहले माँ दुर्गा की पूजा की थी. श्री कृष्ण ने भी मातारानी की आराधना की थी. उनके द्वारा रचित मां दुर्गा की स्तुति में उन्होंने मां दुर्गा के लिए कहा है कि हे दुर्गा, तुम ही विश्वजननी हो, तुम ही सृष्टि की उत्पत्ति के समय आद्याशक्ति के रूप में विराजमान रहती हो और स्वेच्छा से त्रिगुणात्मिका बन जाती हो. यद्यपि वस्तुतः तुम स्वयं निर्गुण हो और प्रयोजनवश सगुण हो जाती हो. 

यह भी पढ़े : महिषासुर मर्दिनी स्त्रोत | Mahishasura Mardini Stotram

[short-code1]

त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी ।
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ।।

WhatsApp channel Join Now
Telegram Group Join Now
Instagram Join Now

कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयं ।
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ।।

तेज:स्वरूपा परमा भक्तानुग्रहविग्रहा ।
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ।।

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया ।
सर्वज्ञा सर्वतोभद्रा सर्वमंगलमंगला ।।

सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी।
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ।।

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् ।
दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ।।

निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया ।
क्षुक्षान्तिः शान्तिरीशा च कान्तिः सृष्टिश्च शाश्वती ।।

श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा।
सतां सम्पत्स्वरूपा च विपत्तिरसतामिह ।।

प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्करा ।
शश्वकर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ।।

देवेभ्यः स्वपदोदात्री धातुर्धात्री कृपामयी ।
हिताय सर्वदेवानां सर्वासुरविनाशिनी ।।

योगनिद्रा योगरूपा योगदात्री च योगिनाम् ।
सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ।।

ब्रह्माणी माहेश्वरी च विष्णुमाया च वैष्णवीं ।
भद्रदा भद्रकाली च सर्वलोकभयङ्करी ।।

See also  कालभैरव की आरती

यह भी पढ़े : अम्बे तू है जगदम्बे काली लिरिक्स | Ambe Tu hai Jagdambe Kali Lyrics

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गुहे गृहे ।
सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ।।

महायुद्धे महामारी दुष्टसंहाररूपिणी ।
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ।।

वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा ।
ब्राह्मण्यरूपा विप्राणां त।पस्या च तपस्विनाम् ।।

विद्या विद्यावतां त्वं च बुद्धिबुद्धिमतां सताम् ।
मेधास्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ।।

राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी ।
सृष्टौं सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ।।

तथान्ते चे महामारी विश्वस्य विश्नपूजिते ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ।।

दुरत्यया में माया त्वं यया सम्मोहितं जगत्।
यया मुग्धौ हि विद्वांश्च मोक्षमार्गं न पश्यति।।

इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् ।
पूजाकाले पठेद्यो हि सिद्धिर्भवनि वाञ्छिता ।।

Tami

Tamishree Mukherjee I am researching on Sanatan Dharm and various hindu religious texts since last year .